श्री कृष्ण ताण्डव स्तोत्रम लिरिक्स Shri Krishna Tandava Stotram Lyrics


Shri Krishna Tandava Stotram Lyrics


Shri Krishna Tandava Stotram Lyrics In Hindi

भजे व्रजैकनन्दनं समस्तपापखण्डनं
स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम् ।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनङ्गरङ्गसारगं नमामि सागरं भजे ॥ १ ॥

मनोजगर्वमोचनं विशालफाललोचनं
विघातगोपशोभनं नमामि पद्मलोचनम् ।
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्ण वारणम् ॥ २ ॥

कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं
व्रजाङ्गनैक वल्लभं नमामि कृष्ण दुर्लभम् ।
यशोदया समोदया सकोपया दयानिधिं
ह्युलूखले सुदुस्सहं नमामि नन्दनन्दनम् ॥ ३ ॥

नवीनगोपसागरं नवीनकेलिमन्दिरं
नवीन मेघसुन्दरं भजे व्रजैकमन्दिरम् ।
सदैव पादपङ्कजं मदीय मानसे निजं
दरातिनन्दबालकः समस्तभक्तपालकः ॥ ४ ॥

Strotam Sangrah
Strotam Sangrah

समस्त गोपसागरीह्रदं व्रजैकमोहनं
नमामि कुञ्जमध्यगं प्रसूनबालशोभनम् ।
दृगन्तकान्तलिङ्गणं सहास बालसङ्गिनं
दिने दिने नवं नवं नमामि नन्दसंभवम् ॥ ५ ॥

गुणाकरं सुखाकरं कृपाकरं कृपावनं
सदा सुखैकदायकं नमामि गोपनायकम् ।
समस्त दोषशोषणं समस्त लोकतोषणं
समस्त दासमानसं नमामि कृष्णबालकम् ॥ ६ ॥

समस्त गोपनागरी निकामकामदायकं
दृगन्तचारुसायकं नमामि वेणुनायकम् ।
भवो भवावतारकं भवाब्धिकर्णधारकं
यशोमते किशोरकं नमामि दुग्धचोरकम् ॥ ७ ॥

विमुग्धमुग्धगोपिका मनोजदायकं हरिं
नमामि जम्बुकानने प्रवृद्धवह्नि पायनम् ।
यथा तथा यथा तथा तथैव कृष्ण सर्वदा
मया सदैवगीयतां तथा कृपा विधीयताम् ॥ ८ ॥

। इति श्री कृष्ण ताण्डव स्तोत्र ।

इन्हें भी जरुर पढ़ें



Shri Krishna Tandava Stotram Lyrics In English

bhaje vrajaikandanaṁ samastapāpakhaṇḍanaṁ
svabhaktacittarañjanaṁ sadaiva nandanandanam |
supicchagucchamastakaṁ sunādavēṇuhastakaṁ
anaṅgaraṅgasāragaṁ namāmi sāgaraṁ bhajē || 1 ||

manōjagarvamōcanaṁ viśālaphalalōcanaṁ
vighātagōpaśōbhanaṁ namāmi padmalōcanam |
karāravindabhūdharaṁ smitāvalōkasundaraṁ
mahēndramānadāraṇaṁ namāmi kr̥ṣṇa vāraṇam || 2 ||

kadambasūnakuṇḍalaṁ sucārugaṇḍamaṇḍalaṁ
vrajāṅganaika vallabhaṁ namāmi kr̥ṣṇa durlabham |
yaśōdayā samōdayā sakōpayā dayānidhiṁ
hyulūkhalē sudussahaṁ namāmi nandanandanam || 3 ||

navīnagōpasāgaraṁ navīnakēlimandiraṁ
navīna mēghasundaraṁ bhaje vrajaikamandiram |
sadaiva pādapaṅkajaṁ madīya mānasē nijaṁ
darātinandabālakaḥ samastabhaktapālakaḥ || 4

Hindi Katha Bhajan Youtube
Hindi Katha Bhajan Youtube

samāsta gōpasāgarīhradaṁ vrajaikamōhanaṁ
namāmi kuñjamadhyagaṁ prasūnabālaśōbhanam |
dr̥gantakāntaliṅgaṇaṁ sahāsa bālasaṅginaṁ
dine dine navaṁ navaṁ namāmi nandasaṁbhavam || 5 ||

guṇākaraṁ sukhākaraṁ kr̥pākaraṁ
kr̥pāvanaṁ sadā sukhaikadāyakaṁ namāmi gōpanāyakam |
samasta dōṣaśōṣaṇaṁ samasta lōkatōṣaṇaṁ
samasta dāsamānasaṁ namāmi kr̥ṣṇabālakam || 6 ||

samāsta gōpanāgarī nikāmakāmadāyakaṁ
dr̥gantacārusāyakaṁ namāmi vēṇunāyakam |
bhavō bhavāvatārakaṁ bhavābdhikarṇadhārakaṁ
yaśōmatē kiśōrakaṁ namāmi dugdhacōrakam || 7 ||

vimugdhamugdhagōpika manōjadāyakaṁ hariṁ
namāmi jambukānāne pravr̥ddhavahni pāyanam |
yathā tathā yathā tathā tathaiva kr̥ṣṇa sarvadā
mayā sadaivagīyatāṁ tathā kr̥pā vidhīyatām || 8 ||

iti śrī kr̥ṣṇa tāṇḍava stōtram

इन्हें भी जरुर पढ़ें


हम उम्मीद करते हैं की आपको यह स्त्रोतम ‘ श्री कृष्ण ताण्डव स्तोत्रम लिरिक्स Shri Krishna Tandava Stotram Lyrics ‘ पसंद आया होगा। इस प्रकार के स्त्रोतम संग्रह पढ़ने और सुनने के लिए पधारे। इस स्त्रोतम के बारे में आपके क्या विचार हैं हमें कमेंट करके जरूर बताये।

आध्यात्मिक प्रसंग, लिरिक्स भजन, लिरिक्स आरतिया, व्रत और त्योहारों की कथाएँ, भगवान की स्तुति, लिरिक्स स्त्रोतम, पौराणिक कथाएँ, लोक कथाएँ आदि पढ़ने और सुनने के लिए HindiKathaBhajan.com पर जरूर पधारे। धन्यवाद

Leave a Comment