श्री तुलसी स्तोत्रम्‌ लिरिक्स Shri Tulasi Stotram Lyrics


Shri Tulasi Stotram Lyrics


Shri Tulasi Stotram Lyrics in Hindi

|| श्री तुलसी स्तोत्रम्‌ 1||

जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे ।
यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः ॥१॥

नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥२॥

तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा ।
कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥३॥

नमामि शिरसा देवीं तुलसीं विलसत्तनुम् ।
यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् ॥४॥

तुलस्या रक्षितं सर्वं जगदेतच्चराचरम् ।
या विनिहन्ति पापानि दृष्ट्वा वा पापिभिर्नरैः ॥५॥

नमस्तुलस्यतितरां यस्यै बद्ध्वाञ्जलिं कलौ ।
कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे ॥६॥

Strotam Sangrah
Strotam Sangrah

तुलस्या नापरं किञ्चिद् दैवतं जगतीतले ।
यथा पवित्रितो लोको विष्णुसङ्गेन वैष्णवः ॥७॥

तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ ।
आरोपयति सर्वाणि श्रेयांसि वरमस्तके ॥८॥

नाखून से तुलसी के पत्ते नही तोड़ने चाहिए?

तुलस्यां सकला देवा वसन्ति सततं यतः ।
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन् ॥९॥

नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे ।
पाहि मां सर्वपापेभ्यः सर्वसम्पत्प्रदायिके ॥१०॥

इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता ।
विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः ॥११॥

तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी ।
धर्म्या धर्मानना देवी देवीदेवमनःप्रिया ॥१२॥

लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला ।
षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः ॥१३॥

लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत् ।
तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीर्हरिप्रिया ॥१४॥

तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ।
नमस्ते नारदनुते नारायणमनःप्रिये ॥१५॥


|| श्री तुलसी स्तोत्रम्‌ 2||

पापानि यानि रविसूनुपटस्थितानि
गोब्रह्मबालपितृमातृवधादिकानि।

नश्यन्ति तानि तुलसीवनदर्शनेन गोकोटिदानसदृशं फलमाशु च स्यात् ॥१॥

या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुः पावनी रोगाणामभिवन्दिता निरसनी सिक्ताऽन्तकत्रासिनी।

प्रत्यासक्तिविधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥२॥

ललाटे यस्य दृश्येत तुलसीमूलमृत्तिका यमस्तं ।
नेक्षितुं शक्तः किमु दूता भयङ्कराः ॥३॥

इस्कॉन तुलसी लिरिक्स आरती

तुलसीकाननं यत्र यत्र पद्मवनानि च।
वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः॥४॥

पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा।
वासुदेवादयो देवाः वसन्ति तुलसीवने ॥५॥

तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे।
नमस्ते नारदनुते नारायणमनःप्रिये ॥६॥



Shri Tulasi Stotram Lyrics in English

jagaddhaatri namastubhyan vishnoshch priyavallbhe .
yato brahamaadayo devaah sarashtisthityantakaarinah ..1..

namastulasi kalyaani namo vishnupriye shubhe .
namo mokshprade devi namah sampatpradaayike ..2..

tulasi paatu maan nityan sarvaapadbhyo’pi sarvada .
keertitaapi smarata vaapi pavitryati maanavam ..3..

namaami shirasa deveen tulaseen vilasattanum .
yaan darashtva paapino martya muchyante sarvakilbishaat ..4..

Hindi Katha Bhajan Youtube
Hindi Katha Bhajan Youtube

tulasya rakshitan sarvan jagadetachcharaacharam .
ya vinihanti paapaani darashtva va paapibhirnaraih ..5..

namastulasyatitaraan yasyai baddhavaanjalin kalau .
kalayanti sukhan sarvan striyo vaishyaastthaa’pare ..6..

tulasya naaparan kinchid daivatan jagateetale .
ytha pavitrito loko vishnusangen vaishnavah ..7..

tulasyaah pallavan vishnoh shirasyaaropitan kalau .
aaropayati sarvaani shreyaansi varamastake ..8..

tulasyaan sakala deva vasanti satatan yatah .
atastaamarchayelloke sarvaan devaan samarchayan ..9..

बेस्ट कृष्ण भजन लिरिक्स

namastulasi sarvagye purushottamavallbhe .
paahi maan sarvapaapebhyah sarvasampatpradaayike ..10..

iti stotrn pura geetan pundareeken dheemata .
vishnumarchayata nityan shobhanaistulaseedalaih ..11..

tulasi shreermahaalakshmeervidyaavidya yshasvini .
dharmya dharmaanana devi deveedevamanahapriya ..2..

lakshmeepriyaskhi devi dyaurbhoomirchala chala .
shodshaitaani naamaani tulasyaah keertayannarah ..13..

lbhate sutaraan bhaktimante vishnupadan lbhet .
tulasi bhoormahaalakshmeeh padmini shreerharipriya ..14..

tulasi shreeskhi shubhe paapahaarini punyade .
namaste naaradanute naaraayanamanahapriye ..15..

.. shreepundareekakritan tulaseestotrn sampoornam ..

श्रीरामचरितमानस बालकाण्ड हिंदी अर्थ सहित

अर्गला स्तोत्रम् लिरिक्स 

श्री लक्ष्मी सूक्तं लिरिक्स


हम उम्मीद करते हैं की आपको यह स्त्रोतम ‘श्री तुलसी स्तोत्रम्‌ लिरिक्स Shri Tulasi Stotram Lyrics ‘ पसंद आया होगा। इस प्रकार के स्त्रोतम संग्रह पढ़ने और सुनने के लिए पधारे। इस स्त्रोतम के बारे में आपके क्या विचार हैं हमें कमेंट करके जरूर बताये।

आध्यात्मिक प्रसंग, लिरिक्स भजन, लिरिक्स आरतिया, व्रत और त्योहारों की कथाएँ, भगवान की स्तुति, लिरिक्स स्त्रोतम, पौराणिक कथाएँ, लोक कथाएँ आदि पढ़ने और सुनने के लिए HindiKathaBhajan.com पर जरूर पधारे। धन्यवाद

Leave a Comment