सप्तश्‍लोकी दुर्गा स्त्रोतम लिरिक्स Saptashloki Durga Stotra Lyrics


Saptashloki Durga Stotra Lyrics by Anuradha Paudhwal


Saptashloki Durga Stotra Lyrics in Hindi

॥ अथ सप्तश्‍लोकी दुर्गा ॥
॥ शिव उवाच ॥
देवि त्वं भक्तसुलभेसर्वकार्यविधायिनी।
कलौ हि कार्यसिद्ध्यर्थमुपायंब्रूहि यत्नतः॥

॥ देव्युवाच ॥
श्रृणु देव प्रवक्ष्यामिकलौ सर्वेष्टसाधनम्।
मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते॥

॥ विनियोगः ॥
ॐ अस्य श्रीदुर्गासप्तश्‍लोकीस्तोत्रमन्त्रस्यनारायण ऋषिः,
अनुष्टुप्‌ छन्दः,श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः,
श्रीदुर्गाप्रीत्यर्थं सप्तश्‍लोकीदुर्गापाठे विनियोगः।
ॐ ज्ञानिनामपि चेतांसिदेवी भगवती हि सा।
बलादाकृष्य मोहायमहामाया प्रयच्छति॥1॥

दुर्गे स्मृताहरसि भीतिमशेषजन्तोः स्वस्थैः स्मृतामतिमतीव शुभां ददासि।
दारिद्र्‌यदुःखभयहारिणिका त्वदन्यासर्वोपकारकरणायसदार्द्रचित्ता॥2॥

सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥3॥

Strotam Sangrah
Strotam Sangrah

शरणागतदीनार्तपरित्राणपरायणे।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥4॥

सर्वस्वरूपे सर्वेशेसर्वशक्तिसमन्विते।
भयेभ्यस्त्राहि नो देवि दुर्गेदेवि नमोऽस्तु ते॥5॥

रोगानशेषानपहंसि तुष्टा रूष्टातु कामान्‌ सकलानभीष्टान्‌।
त्वामाश्रितानां न विपन्नराणांत्वामाश्रिता ह्याश्रयतां प्रयान्ति॥6॥

सर्वाबाधाप्रशमनंत्रैलोक्यस्याखिलेश्‍वरि।
एवमेव त्वयाकार्यमस्मद्वैरिविनाशनम्‌॥7॥॥

इति श्रीसप्तश्‍लोकी दुर्गा सम्पूर्णा ॥

इन्हें भी जरुर पढ़ें



Saptashloki Durga Strotam Lyrics in English

॥ śrī durgā saptaślōkī ॥
śiva uvāca-
dēvī tvaṁ bhaktasulabhē sarvakāryavidhāyini |
kalau hi kāryasiddhyarthamupāyaṁ brūhi yatnataḥ ||

dēvyuvāca-
śr̥ṇu dēva pravakṣyāmi kalau sarvēṣṭasādhanam |
mayā tavaiva snēhēnāpyambāstutiḥ prakāśyatē ||

ōṁ asya śrī durgā saptaślōkī stōtramantrasya nārāyaṇa r̥ṣiḥ, anuṣṭup chandaḥ,
śrī mahākālī mahālakṣmī mahāsarasvatyō dēvatāḥ,
śrī durgā prītyarthaṁ saptaślōkī durgāpāṭhē viniyōgaḥ |

ōṁ jñānināmapi cētāṁsi dēvī bhagavatī hi sā |
balādākr̥ṣya mōhāya mahāmāyā prayacchati || 1 ||

Hindi Katha Bhajan Youtube
Hindi Katha Bhajan Youtube

ōṁ durgē smr̥tā harasibhītimaśēṣajantōḥ
svasthaiḥ smr̥tāmatimatīva śubhāṁ dadāsi |
dāridryaduḥkha bhayahāriṇi kā tvadanyā
sarvōpakārakaraṇāya sadārdra cittā || 2 ||

ōṁ sarvamaṅgala māṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē dēvī nārāyaṇī namō:’stu tē || 3 ||

ōṁ śaraṇāgatadīnārta paritrāṇaparāyaṇē |
sarvasyārtiharē dēvi nārāyaṇi namō:’stu tē || 4 ||

ōṁ sarvasvarūpē sarvēśē sarvaśaktisamanvitē |
bhayēbhyastrāhi nō dēvi durgē dēvi namō:’stu tē || 5 ||

ōṁ rōgānaśēṣānapahaṁsi tuṣṭā-
ruṣṭā tu kāmān sakalānabhīṣṭān |
tvāmāśritānāṁ na vipannarāṇāṁ
tvāmāśritāhyāśrayatāṁ prayānti || 6 ||

ōṁ sarvabādhāpraśamanaṁ trailōkyasyākhilēśvari |
ēvamēva tvayā kāryamasmadvairi vināśanam || 7 ||

iti śrī durgā saptaślōkī sampūrṇā |

इन्हें भी जरुर पढ़ें


हम उम्मीद करते हैं की आपको यह स्त्रोतम ‘ सप्तश्‍लोकी दुर्गा स्त्रोतम लिरिक्स Saptashloki Durga Stotra Lyrics ‘ पसंद आया होगा। इस प्रकार के स्त्रोतम संग्रह पढ़ने और सुनने के लिए पधारे। इस स्त्रोतम के बारे में आपके क्या विचार हैं हमें कमेंट करके जरूर बताये।

आध्यात्मिक प्रसंग, लिरिक्स भजन, लिरिक्स आरतिया, व्रत और त्योहारों की कथाएँ, भगवान की स्तुति, लिरिक्स स्त्रोतम, पौराणिक कथाएँ, लोक कथाएँ आदि पढ़ने और सुनने के लिए HindiKathaBhajan.com पर जरूर पधारे। धन्यवाद

Leave a Comment