श्री लक्ष्मी नृसिंह पञ्चरत्नम् स्त्रोतम लिरिक्स Lakshmi Narasimha Pancharatnam Stotram Lyrics


Lakshmi Narasimha Pancharatnam Stotram Lyrics


Lakshmi Narasimha Pancharatnam Stotra Lyrics in Hindi

त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं
प्रतिबिम्बालङ्कृतिधृतिकुशलो बिम्बालङ्कृतिमातनुते ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ १ ॥

शुक्तौ रजतप्रतिभा जाता कटकाद्यर्थसमर्था चे-
द्दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ २ ॥

आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः
गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेस्मिन् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ३ ॥

Strotam Sangrah
Strotam Sangrah

स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे
गन्धफलीसदृशा ननु तेमी भोगानन्तरदुःखकृतः स्युः ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ४ ॥

तव हितमेकं वचनं वक्ष्ये शृणु सुखकामो यदि सततं
स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ५ ॥

|| इति श्री लक्ष्मीनृसिंह पञ्चरत्नम् पूर्ण ||

इन्हें भी जरुर पढ़ें



Lakshmi Narasimha Pancharatnam Lyrics in English

॥ lakṣmīnr̥siṁha pañcaratnam ॥
tvatprabhujīvapriyamicchasi cēnnaraharipūjāṁ kuru satataṁ
pratibimbālaṅkr̥tidhr̥tikuśalō bimbālaṅkr̥timātanutē |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 1 ||

śuktau rajatapratibhā jātā kaṭakādyarthasamarthā cē-
dduḥkhamayī tē saṁsr̥tirēṣā nirvr̥tidānē nipuṇā syāt |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 2 ||

ākr̥tisāmyācchālmalikusumē sthalanalinatvabhramamakarōḥ
gandharasāviha kimu vidyētē viphalaṁ bhrāmyasi bhr̥śavirasēsmin |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 3 ||

Hindi Katha Bhajan Youtube
Hindi Katha Bhajan Youtube

srakcandanavanitādīnviṣayānsukhadānmatvā tatra viharasē
gandhaphalīsadr̥śā nanu tēmī bhōgānantaraduḥkhakr̥taḥ syuḥ |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 4 ||

tava hitamēkaṁ vacanaṁ vakṣyē śr̥ṇu sukhakāmō yadi satataṁ
svapnē dr̥ṣṭaṁ sakalaṁ hi mr̥ṣā jāgrati ca smara tadvaditi|
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 5 ||

ithi sri lakṣmīnr̥siṁha pañcaratnam

इन्हें भी जरुर पढ़ें


हम उम्मीद करते हैं की आपको यह स्त्रोतम ‘ श्री लक्ष्मी नृसिंह पञ्चरत्नम् स्त्रोतम लिरिक्स Lakshmi Narasimha Pancharatnam Stotram Lyrics ‘ पसंद आया होगा। इस प्रकार के स्त्रोतम संग्रह पढ़ने और सुनने के लिए पधारे। इस स्त्रोतम के बारे में आपके क्या विचार हैं हमें कमेंट करके जरूर बताये।

आध्यात्मिक प्रसंग, लिरिक्स भजन, लिरिक्स आरतिया, व्रत और त्योहारों की कथाएँ, भगवान की स्तुति, लिरिक्स स्त्रोतम, पौराणिक कथाएँ, लोक कथाएँ आदि पढ़ने और सुनने के लिए HindiKathaBhajan.com पर जरूर पधारे। धन्यवाद

Leave a Comment