दक्षिणामुर्ति स्तोत्रम लिरिक्स Dakshinamurthy Stotram Lyrics


Dakshinamurthy Stotram Lyrics


Dakshinamurthy Stotram Lyrics in Hindi

शान्तिपाठः
ॐ यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै ।
तंहदेवमात्म बुद्धिप्रकाशं
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥

ध्यानम्
ॐ मौनव्याख्या प्रकटितपरब्रह्मतत्वंयुवानं
वर्शिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिं
स्वात्मरामं मुदितवदनं दक्षिणामूर्तिमीडे ॥

वटविटपिसमीपे भूमिभागे निषण्णं
सकलमुनिजनानां ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेद दक्षं नमामि ॥

चित्रं वटतरोर्मूले वृद्धाः शिष्याः गुरुर्युवा ।
गुरोस्तु मौनव्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ॥

ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥

Strotam Sangrah
Strotam Sangrah

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परं ब्रह्मा तस्मै श्री गुरवे नमः ॥

निधये सर्वविद्यानां भिषजे भवरोगिणाम् ।
गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥

चिदोघनाय महेशाय वटमूलनिवासिने ।
सच्चिदानन्द रूपाय दक्षिणामूर्तये नमः ॥

ईश्वरो गुरुरात्मेति मूर्तिभेद विभागिने ।
व्योमवद्-व्याप्तदेहाय दक्षिणामूर्तये नमः ॥

अङ्गुष्ठतर्जनी योगमुद्रा व्याजेनयोगिनाम् ।
शृत्यर्थं ब्रह्मजीवैक्यं दर्शयन्योगता शिवः ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

जया किशोरी जी भजन

स्तोत्रम्
विश्वन्दर्पण दृश्यमान नगरी तुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथानिद्रया ।
यस्साक्षात्कुरुते प्रभोधसमये स्वात्मानमे वाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 1 ॥

बीजस्यान्तति वाङ्कुरो जगदितं प्राङ्नर्विकल्पं पुनः
मायाकल्पित देशकालकलना वैचित्र्यचित्रीकृतं ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 2 ॥

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते
साक्षात्तत्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यस्साक्षात्करणाद्भवेन्न पुरनावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 3 ॥

नानाच्छिद्र घटोदर स्थित महादीप प्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरण द्वारा बहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 4 ॥

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्री बालान्ध जडोपमास्त्वहमिति भ्रान्ताभृशं वादिनः ।
मायाशक्ति विलासकल्पित महाव्यामोह संहारिणे
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 5 ॥

गौरव कृष्ण जी भजन

राहुग्रस्त दिवाकरेन्दु सदृशो माया समाच्छादनात्
सन्मात्रः करणोप संहरणतो योऽभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रभोदसमये यः प्रत्यभिज्ञायते
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 6 ॥

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्ता स्वनु वर्तमान महमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 7 ॥

विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः
शिष्यचार्यतया तथैव पितृ पुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो माया परिभ्रामितः
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 8 ॥

भूरम्भांस्यनलोऽनिलोम्बर महर्नाथो हिमांशुः पुमान्
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभो
तस्मै गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 9 ॥

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे
तेनास्व श्रवणात्तदर्थ मननाद्ध्यानाच्च सङ्कीर्तनात् ।
सर्वात्मत्वमहाविभूति सहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्य मव्याहतम् ॥ 10 ॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं दक्षिणामुर्तिस्तोत्रं सम्पूर्णम् ॥

इन्हें भी जरुर पढ़ें



Dakshinamurthy Stotram Lyrics in English

Mauna-Vyaakhyaa Prakattita Para-Brahma-Tattvam Yuvaanam
Varssisstthaam-Te Vasad Rssigannaih Aavrtam Brahma-Nisstthaih |
Aacaarye[a-I]ndram Kara-Kalita Cin-Mudram-Aananda-Muurtim
Sva-[A]atmaaraamam Mudita-Vadanam Dakssinnaamuurti-Miidde ||1||

Vatta-Vittapi-Samiipe-Bhuumi-Bhaage Nissannnnam
Sakala-Muni-Janaanaam Jnyaana-Daataaram-Aaraat |
Tri-Bhuvana-Gurum-Iisham Dakssinnaamuurti-Devam
Janana-Maranna-Duhkhac-Cheda Dakssam Namaami ||2||

Citram Vatta-Taror-Muule Vrddhaah Shissyaa Gurur-Yuvaa |
Guros-Tu Maunam Vyaakhyaanam Shissyaas-Tuc-Chinna-Samshayaah ||3||

Nidhaye Sarva-Vidyaanaam Bhissaje Bhava-Roginnaam |
Gurave Sarva-Lokaanaam Dakssinnaamuurtaye Namah ||4||

Om Namah Prannava-Arthaaya Shuddha-Jnyaanai[a-E]ka-Muurtaye |
Nirmalaaya Prashaantaaya Dakssinnaamuurtaye Namah ||5||

Hindi Katha Bhajan Youtube
Hindi Katha Bhajan Youtube

Cid-Ghanaaya Mahe[aa-Ii]shaaya Vatta-Muula-Nivaasine |
Sac-Cid-Aananda-Ruupaaya Dakssinnaamuurtaye Namah ||6||

Iishvaro Gurur-Aatme[a-I]ti Muurti-Bheda-Vibhaagine |
Vyoma-Vad Vyaapta-Dehaaya Dakssinnaamuurtaye Namah ||7||

Vishvam Darpanna-Drshyamaana-Nagarii-Tulyam Nija-Antargatam
Pashyann-Aatmani Maayayaa Bahir-Ivo[a-U]dbhuutam Yathaa Nidrayaa |
Yah Saakssaat-Kurute Prabodha-Samaye Sva-[A]atmaanam-Eva-Advayam
Tasmai Shrii-Guru-Muurtaye Nama Idam Shrii-Dakssinnaamuurtaye ||1||

Biijasya-Antar-Iva-Angkuro Jagad[t]-Idam Praangga-Nirvikalpam Punah
Maayaa-Kalpita-Desha-Kaala-Kalanaa Vaicitrya-Citrii-Krtam |
Maayaavi-Iva Vijrmbhayaty-Api Mahaa-Yogi-Iva Yah Sve[a-I]cchayaa
Tasmai Shrii-Guru-Muurtaye Nama Idam Shrii-Dakssinnaamuurtaye ||2||

Yasya-Eva Sphurannam Sada[a-A]atmakam-Asat-Kalpa-Arthakam Bhaasate
Saakssaat-Tat-Tvam-Asi-Iti Veda-Vacasaa Yo Bodhayaty-Aashritaan |
Yat-Saakssaat-Karannaad-Bhaven-Na Punaraavrttir-Bhavaam-Bho-Nidhau
Tasmai Shrii-Guru-Muurtaye Nama Idam Shrii-Dakssinnaamuurtaye ||3||

Naanaac-Chidra-Ghatto[a-U]dara-Sthita-Mahaa-Diipa-Prabhaa Bhaasvaram
Jnyaanam Yasya Tu Cakssur-Aadi-Karanna-Dvaaraa Vahih Spandate |
Jaanaam-Iiti Tam-Eva Bhaantam-Anubhaaty-Etat-Samastam Jagat
Tasmai Shrii-Guru-Muurtaye Nama Idam Shrii-Dakssinnaamuurtaye ||4||

बेस्ट खाटू श्याम जी भजन

Deham Praannam-Api-Indriyaanny-Api Calaam Buddhim Ca Shuunyam Viduh
Strii-Baala-Andha-Jaddo(a-U)pamaas-tv[u-]Aham-Iti Bhraantaa Bhrsham Vaadinah |
Maayaa-Shakti-Vilaasa-Kalpita-Mahaa-Vyaamoha-Samhaarinne
Tasmai Shrii-Guru-Muurtaye Nama Idam Shrii-Dakssinnaamuurtaye ||5||

Raahu-Grasta-Divaakare[a-I]ndu-Sadrsho Maayaa-Sama-[A]acchaadanaat
San-Maatrah Karanno[a-U]pasangharannato Yo(a-A]bhuut-Sussuptah Pumaan |
Praag-Asvaapsam-Iti Prabodha-Samaye Yah Pratyabhijnyaayate
Tasmai Shrii-Guru-Muurtaye Nama Idam Shrii-Dakssinnaamuurtaye ||6||

Baalya-Adissv(u)-Api Jaagrad-Aadissu Tathaa Sarvaasv[u]-Avasthaasv[u]-Api
Vyaavrttaasv[u]-Anu-Vartamaanam-Aham-Ity[i]-Antah Sphurantam Sadaa |
Sva-[A]atmaanam Prakattii-Karoti Bhajataam Yo Mudrayaa-Bhadrayaa
Tasmai Shrii-Guru-Muurtaye Nama Idam Shrii-Dakssinnaamuurtaye ||7||

Vishvam Pashyati Kaarya-Kaaranna-Tayaa Svasvaami-Sambandhatah
Shissya-[A]acaarya-Tayaa Tatha-Eva Pitr-Putraady[i]-Aatmanaa Bhedatah |
Svapne Jaagrati Vaa Ya Essa Purusso Maayaa-Paribhraamitah
Tasmai Shrii-Guru-Muurtaye Nama Idam Shrii-Dakssinnaamuurtaye ||8||

Bhuur-Ambhaamsy-Analo-[A]nilo-[A]mbaram-Aharnaatho Himaamshu Pumaan
Ity[i]-Aabhaati Cara-Acara-[A]atmakam-Idam Yasya-Eva Muurty[i]-Assttakam
Naanyat Kin.cana Vidyate Vimrshataam Yasmaat-Parasmaad-Vibhoh
Tasmai Shrii-Guru-Muurtaye Nama Idam Shrii-Dakssinnaamuurtaye ||9||

Sarva-[A]atmatvam-Iti Sphuttii-Krtam-Idam Yasmaad-Amussmin Stave
Tena-Asya Shravannaat-Tadartha-Mananaad-Dhyaanaac-Ca Sangkiirtanaat |
Sarva-(A)atmatva-Mahaa-Vibhuuti-Sahitam Syaad-Iishvaratvam Svatah
Siddhyet-Tat-Punar-Assttadhaa Parinnatam Ca-[A]ishvaryam-Avyaahatam ||10||

इन्हें भी जरुर पढ़ें


हम उम्मीद करते हैं की आपको यह स्त्रोतम ‘ दक्षिणामुर्ति स्तोत्रम लिरिक्स Dakshinamurthy Stotram Lyrics ‘ पसंद आया होगा। इस प्रकार के स्त्रोतम संग्रह पढ़ने और सुनने के लिए पधारे। इस स्त्रोतम के बारे में आपके क्या विचार हैं हमें कमेंट करके जरूर बताये।

आध्यात्मिक प्रसंग, लिरिक्स भजन, लिरिक्स आरतिया, व्रत और त्योहारों की कथाएँ, भगवान की स्तुति, लिरिक्स स्त्रोतम, पौराणिक कथाएँ, लोक कथाएँ आदि पढ़ने और सुनने के लिए HindiKathaBhajan.com पर जरूर पधारे। धन्यवाद

Leave a Comment