श्री गणेश कवचम् लिरिक्स Shri Ganesh Kavach Lyrics


Shri Ganesh Kavach Lyrics


Shri Ganesh Kavach In Hindi

Ganesh Chaturthi Special


। गौर्युवाच ।

एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो ।
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १ ॥

दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ।
अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थं बद्धुमर्हसि ॥ २ ॥

। मुनिरुवाच ।

ध्यायेत्सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् ।
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ ३ ॥

विनायकः शिखां पातु परमात्मा परात्परः ।
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ ४ ॥

ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः ।
नयने फालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥ ५ ॥

जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान् रक्षतु दुर्मुखः ॥ ६ ॥

श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥ ७ ॥

स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरम्बो जठरं महान् ॥ ८ ॥

धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः ।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ ९ ॥

गणक्रीडो जानुजङ्घे ऊरू मङ्गलमूर्तिमान् ।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥ १० ॥

क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।
अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः ॥ ११ ॥

सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु ।
अनुक्तमपि यत्स्थानं धूमकेतुः सदाऽवतु ॥ १२ ॥

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ १३ ॥

दक्षिणस्यामुमापुत्रो नैरृत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ॥ १४ ॥

कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः ।
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥ १५ ॥

राक्षसासुरभेतालग्रहभूतपिशाचतः ।
पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतीः ॥ १६ ॥

Ganesh Bhajan Lyrics
Ganesh Bhajan Lyrics

ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं तथा कुलम् ।
वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् ॥ १७ ॥

सर्वायुधधरः पौत्रान्मयूरेशोऽवतात्सदा ।
कपिलोऽजाविकं पातु गजाश्वान्विकटोऽवतु ॥ १८ ॥

भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः ।
न भयं जायते तस्य यक्षरक्षःपिशाचतः ॥ १८ ॥

त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २० ॥

युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् ।
मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि ॥ २१ ॥

सप्तवारं जपेदेतद्दिनानामेकविंशतिः ।
तत्तत्फलमवाप्नोति साधको नात्र संशयः ॥ २२ ॥

एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ॥ २३ ॥

राजदर्शनवेलायां पठेदेतत्त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २४ ॥

इदं गणेशकवचं कश्यपेन समीरितम् ।
मुद्गलाय च तेनाथ माण्डव्याय महर्षये ॥ २५ ॥

मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६ ॥

अनेनास्य कृता रक्षा न बाधाऽस्य भवेत्क्वचित् ।
राक्षसासुरभेतालदैत्यदानवसम्भवा ॥ २७ ॥

इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडायां षडशीतितमेऽध्याये गणेश कवचम् ।

इन्हें भी जरुर पढ़ें



Shri Ganesh Kavach In English

|| Ganesha Kavacham ||

Esoti Chapalo Daityan Balyepi Nasayatyaho ।
Agre Kim Karma Karteti Na Jane Munisattama ॥ 1 ॥

Daitya Nanavidha Dustassadhu Devadrumah Khalah ।
Atosya Kanthe Kinchittyam Raksam Sambaddhumarhasi ॥ 2 ॥

Dhyayet Simhagatam Vinayakamamum Digbahu Madye Yuge
Tretayam Tu Mayura Vahanamamum Sadbahukam Siddhidam । I
Dvaparetu Gajananam Yugabhujam Raktangaragam Vibhum Turye
Tu Dvibhujam Sitangaruchiram Sarvarthadam Sarvada ॥ 3 ॥

Vinayaka Ssikhampatu Paramatma Paratparah ।
Atisundara Kayastu Mastakam Sumahotkatah ॥ 4 ॥

Lalatam Kasyapah Patu Bhruyugam Tu Mahodarah ।
Nayane Balachandrastu Gajasyastyostha Pallavau ॥ 5 ॥

Jihvam Patu Gajakridaschubukam Girijasutah ।
Vacham Vinayakah Patu Dantan Raksatu Durmukhah ॥ 6 ॥

Sravanau Pasapanistu Nasikam Chintitarthadah ।
Ganesastu Mukham Patu Kantham Patu
Ganadhipah ॥ 7 ॥

Skandhau Patu Gajaskandhah Stane Vighnavinasanah ।
Hrdayam Gananathastu Herambo Jatharam Mahan ॥ 8 ॥

Dharadharah Patu Parsvau Prstham Vighnaharassubhah ।
Lingam Guhyam Sada Patu Vakratundo Mahabalah ॥ 9 ॥

Gajakrido Janu Jangho Uru Mangalakirtiman ।
Ekadanto Mahabuddhih Padau Gulphau Sadavatu ॥ 10 ॥

Ksipra Prasadano Bahu Pani Asaprapurakah ।
Angulischa Nakhan Patu Padmahasto Rinasanah ॥ 11 ॥

Sarvangani Mayureso Visvavyapi Sadavatu ।
Anuktamapi Yat Sthanam Dhumaketuh Sadavatu ॥ 12 ॥

Amodastvagratah Patu Pramodah Prsthatovatu ।
Prachyam Raksatu Buddhisa Agneyyam Siddhidayakah ॥ 13 ॥

Daksinasyamumaputro Nairtyam Tu Ganesvarah ।
Pratichyam Vighnaharta Vyadvayavyam Gajakarnakah ॥ 14 ॥

Hindi Katha Bhajan Youtube
Hindi Katha Bhajan Youtube

Kauberyam Nidhipah Payadisanyavisanandanah ।
Divavyadekadanta Stu Ratrau Sandhyasu Yahvighnahrt ॥ 15 ॥

Raksasasura Betala Graha Bhuta Pisachatah ।
Pasankusadharah Patu Rajassattvatamassmrtih ॥ 16 ॥

Jnanam Dharmam Cha Laksmi Cha Lajjam Kirtim Tatha Kulam । I
Vapurdhanam Cha Dhanyam Cha Grham Darassutansakhin ॥ 17 ॥

Sarvayudha Dharah Pautran Mayureso Vatat Sada ।
Kapilo Janukam Patu Gajasvan Vikatovatu ॥ 18 ॥

Bhurjapatre Likhitvedam Yah Kanthe Dharayet Sudhih ।
Na Bhayam Jayate Tasya Yaksa Raksah Pisachatah ॥ 19 ॥

Trisandhyam Japate Yastu Vajrasara Tanurbhavet ।
Yatrakale Pathedyastu Nirvighnena Phalam Labhet ॥ 20 ॥

Yuddhakale Pathedyastu Vijayam Chapnuyaddhruvam ।
Maranochchatanakarsa Stambha Mohana Karmani ॥ 21 ॥

Saptavaram Japedetaddananamekavimsatih ।
Tattatphalamavapnoti Sadhako Natra Samsayah ॥ 22 ॥

Ekavimsativaram Cha Pathettavaddinani Yah ।
Karagrhagatam Sadyo Rajnavadhyam Cha Mochayot ॥ 23 ॥

Rajadarsana Velayam Pathedetat Trivaratah ।
Sa Rajanam Vasam Nitva Prakrtischa Sabham Jayet ॥ 24 ॥

Idam Ganesakavacham Kasyapena Saviritam ।
Mudgalaya Cha Te Natha Mandavyaya Maharsaye ॥ 25 ॥

Mahyam Sa Praha Krpaya Kavacham Sarva Siddhidam ।
Na Deyam Bhaktihinaya Deyam Sraddhavate Subham ॥ 26 ॥

Anenasya Krta Raksa Na Badhasya Bhavet Vyachit ।
Raksasasura Betala Daitya Danava Sambhavah ॥ 27 ॥

॥ Iti Sri Ganesapurane Sri Ganesa Kavacham Sampurnam ॥


हम उम्मीद करते हैं की आपको यह ‘श्री गणेश कवचम् लिरिक्स Shri Ganesh Kavach Lyrics ‘ पसंद आया होगा। इस प्रकार के स्त्रोतम पढ़ने और सुनने के लिए पधारे। इस कवच के बारे में आपके क्या विचार हैं हमें कमेंट करके जरूर बताये।

आध्यात्मिक प्रसंग, लिरिक्स भजन, लिरिक्स आरतिया, व्रत और त्योहारों की कथाएँ, भगवान की स्तुति, लिरिक्स स्त्रोतम, पौराणिक कथाएँ, लोक कथाएँ आदि पढ़ने और सुनने के लिए HindiKathaBhajan.com पर जरूर पधारे। धन्यवाद

Leave a Comment