श्री दुर्गा स्तोत्रम् लिरिक्स Shri Durga Stotram Lyrics


Shri Durga Stotram Lyrics


श्री दुर्गा स्तोत्रम् लिरिक्स

Shri Durga Stotram Lyrics in Sanskrit

वैशम्पायन उवाच ।

विराटनगरं रम्यं गच्छमानो युधिष्ठिरः ।
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ १ ॥

यशोदागर्भसंभूतां नारायणवरप्रियाम् ।
नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् ॥ २ ॥

Strotam Sangrah
Strotam Sangrah

कंसविद्रावणकरीमसुराणां क्षयङ्करीम् ।
शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ॥ ३ ॥

वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम् ।
दिव्याम्बरधरां देविं खड्गखेटकधारिणीम् ॥ ४ ॥

भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् ।
तान्वै तारयसे पापात्पङ्के गामिव दुर्बलाम् ॥ ५ ॥

स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः ।
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ ६ ॥

नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ।
बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ॥ ७ ॥

चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे ।
मयूरपिच्छवलये केयूराङ्गदधारिणि ॥ ८ ॥

भासि देवि यथा पद्मा नारायणपरिग्रहः ।
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ ९ ॥

कृष्णच्छविसमा कृष्णा सङ्कर्षणसमानना ।
बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥ १० ॥

दुर्गा चालीसा लिरिक्स

पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि ।
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ ११ ॥

कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ।
चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे ॥ १२ ॥

मुकुटेन विचित्रेण केशबन्धेन शोभिना ।
भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता ॥ १३ ॥

विभ्राजसे चाबद्धेन भोगेनेवेह मन्दरः ।
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ॥ १४ ॥

कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया ।
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ १५ ॥

त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि ।
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ १६ ॥

जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा ।
ममापि विजयं देहि वरदा त्वं च साम्प्रतम् ॥ १७ ॥

विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम् ।
कालि कालि महाकालि खड्गखट्वाङ्गधारिणि ॥ १८ ॥

कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी ।
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥ १९ ॥

प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि ।
न तेषां दुर्लभं किञ्चित्पुत्रतो धनतोऽपि वा ॥ २० ॥

देवी माता भजन

दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः ।
कान्तारेष्ववसन्नानां मग्नानां च महार्णवे ।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ॥ २१ ॥

जलप्रतरणे चैव कान्तारेष्वटवीषु च ।
ये स्मरन्ति महादेवि न च सीदन्ति ते नराः ॥ २२ ॥

त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या सन्ततिर्मतिः ।
सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया ॥ २३ ॥

नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् ।
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ २४ ॥

सोऽहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ।
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ २५ ॥

त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्य नः ।
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ २६ ॥

एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ।
उपगम्य तु राजानामिदं वचनमब्रवीत् ॥ २७ ॥

देव्युवाच ।

शृणु राजन्महाबाहो मदीयं वचनं प्रभो ।
भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव ॥ २८ ॥

मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् ।
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ २९ ॥

भात्रृभिः सहितो राजन्प्रीतिं प्राप्स्यसि पुष्कलाम् ।
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥ ३० ॥

ये च सङ्कीर्तयिष्यन्ति लोके विगतकल्मषाः ।
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥ ३१ ॥

प्रवासे नगरे चापि सङ्ग्रामे शत्रुसङ्कटे ।
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ ३२ ॥

ये स्मरिष्यन्ति मां राजन् यथाऽहं भवता स्मृता ।
न तेषां दुर्लभं किञ्चिदस्मिन् लोके भविष्यति ॥ ३३ ॥

इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा ।
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः ॥ ३४ ॥

मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान् ।
न प्रज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः ॥ ३५ ॥

इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम् ।
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥ ३६ ॥



Shri Durga Stotram Lyrics in English

vaiśampāyana uvāca |

virāṭanagaraṁ ramyaṁ gacchamānō yudhiṣṭhiraḥ |
astuvanmanasā dēvīṁ durgāṁ tribhuvanēśvarīm || 1 ||

yaśōdāgarbhasaṁbhūtāṁ nārāyaṇavarapriyām |
nandagōpakulē jātāṁ maṅgalyāṁ kulavardhanīm || 2 ||

kaṁsavidrāvaṇakarīmasurāṇāṁ kṣayaṅkarīm |
śilātaṭavinikṣiptāmākāśaṁ prati gāminīm || 3 ||

Hindi Katha Bhajan Youtube
Hindi Katha Bhajan Youtube

vāsudēvasya bhaginīṁ divyamālyavibhūṣitām |
divyāmbaradharāṁ dēviṁ khaḍgakhēṭakadhāriṇīm || 4 ||

bhārāvataraṇē puṇyē yē smaranti sadā śivām |
tānvai tārayasē pāpātpaṅkē gāmiva durbalām || 5 ||

stōtuṁ pracakramē bhūyō vividhaiḥ stōtrasaṁbhavaiḥ |
āmantrya darśanākāṅkṣī rājā dēvīṁ sahānujaḥ || 6 ||

namō:’stu varadē kr̥ṣṇē kumāri brahmacāriṇi |
bālārkasadr̥śākārē pūrṇacandranibhānanē || 7 ||

दुर्गा है मेरी माँ अम्बे है मेरी माँ लिरिक्स भजन

caturbhujē caturvaktrē pīnaśrōṇipayōdharē |
mayūrapicchavalayē kēyūrāṅgadadhāriṇi || 8 ||

bhāsi dēvi yathā padmā nārāyaṇaparigrahaḥ |
svarūpaṁ brahmacaryaṁ ca viśadaṁ tava khēcari || 9 ||

kr̥ṣṇacchavisamā kr̥ṣṇā saṅkarṣaṇasamānanā |
bibhratī vipulau bāhū śakradhvajasamucchrayau || 10 ||

pātrī ca paṅkajī ghaṇṭī strī viśuddhā ca yā bhuvi |
pāśaṁ dhanurmahācakraṁ vividhānyāyudhāni ca || 11 ||

kuṇḍalābhyāṁ supūrṇābhyāṁ karṇābhyāṁ ca vibhūṣitā |
candravispardhinā dēvi mukhēna tvaṁ virājasē || 12 ||

mukuṭēna vicitrēṇa kēśabandhēna śōbhinā |
bhujaṅgābhōgavāsēna śrōṇisūtrēṇa rājatā || 13 ||

vibhrājasē cābaddhēna bhōgēnēvēha mandaraḥ |
dhvajēna śikhipicchānāmucchritēna virājasē || 14 ||

kaumāraṁ vratamāsthāya tridivaṁ pāvitaṁ tvayā |
tēna tvaṁ stūyasē dēvi tridaśaiḥ pūjyasē:’pi ca || 15 ||

trailōkyarakṣaṇārthāya mahiṣāsuranāśini |
prasannā mē suraśrēṣṭhē dayāṁ kuru śivā bhava || 16 ||

jayā tvaṁ vijayā caiva saṅgrāmē ca jayapradā |
mamāpi vijayaṁ dēhi varadā tvaṁ ca sāmpratam || 17 ||

vindhyē caiva nagaśrēṣṭhē tava sthānaṁ hi śāśvatam |
kāli kāli mahākāli khaḍgakhaṭvāṅgadhāriṇi || 18 ||

kr̥tānuyātrā bhūtaistvaṁ varadā kāmacāriṇī |
bhārāvatārē yē ca tvāṁ saṁsmariṣyanti mānavāḥ || 19 ||

praṇamanti ca yē tvāṁ hi prabhātē tu narā bhuvi |
na tēṣāṁ durlabhaṁ kiñcitputratō dhanatō:’pi vā || 20 ||

दुर्गा माँ की लिरिक्स आरती

durgāttārayasē durgē tattvaṁ durgā smr̥tā janaiḥ |
kāntārēṣvavasannānāṁ magnānāṁ ca mahārṇavē |
dasyubhirvā niruddhānāṁ tvaṁ gatiḥ paramā nr̥ṇām || 21 ||

jalaprataraṇē caiva kāntārēṣvaṭavīṣu ca |
yē smaranti mahādēvi na ca sīdanti tē narāḥ || 22 ||

tvaṁ kīrtiḥ śrīrdhr̥tiḥ siddhirhrīrvidyā santatirmatiḥ |
sandhyā rātriḥ prabhā nidrā jyōtsnā kāntiḥ kṣamā dayā || 23 ||

nr̥ṇāṁ ca bandhanaṁ mōhaṁ putranāśaṁ dhanakṣayam |
vyādhiṁ mr̥tyuṁ bhayaṁ caiva pūjitā nāśayiṣyasi || 24 ||

sō:’haṁ rājyātparibhraṣṭaḥ śaraṇaṁ tvāṁ prapannavān |
praṇataśca yathā mūrdhnā tava dēvi surēśvari || 25 ||

trāhi māṁ padmapatrākṣi satyē satyā bhavasya naḥ |
śaraṇaṁ bhava mē durgē śaraṇyē bhaktavatsalē || 26 ||

ēvaṁ stutā hi sā dēvī darśayāmāsa pāṇḍavam |
upagamya tu rājānāmidaṁ vacanamabravīt || 27 ||

dēvyuvāca |

śr̥ṇu rājanmahābāhō madīyaṁ vacanaṁ prabhō |
bhaviṣyatyacirādēva saṅgrāmē vijayastava || 28 ||

mama prasādānnirjitya hatvā kauravavāhinīm |
rājyaṁ niṣkaṇṭakaṁ kr̥tvā bhōkṣyasē mēdinīṁ punaḥ || 29 ||

bhātrr̥bhiḥ sahitō rājanprītiṁ prāpsyasi puṣkalām |
matprasādācca tē saukhyamārōgyaṁ ca bhaviṣyati || 30 ||

yē ca saṅkīrtayiṣyanti lōkē vigatakalmaṣāḥ |
tēṣāṁ tuṣṭā pradāsyāmi rājyamāyurvapuḥ sutam || 31 ||

pravāsē nagarē cāpi saṅgrāmē śatrusaṅkaṭē |
aṭavyāṁ durgakāntārē sāgarē gahanē girau || 32 ||

yē smariṣyanti māṁ rājan yathā:’haṁ bhavatā smr̥tā |
na tēṣāṁ durlabhaṁ kiñcidasmin lōkē bhaviṣyati || 33 ||

idaṁ stōtravaraṁ bhaktyā śr̥ṇuyādvā paṭhēta vā |
tasya sarvāṇi kāryāṇi siddhiṁ yāsyanti pāṇḍavāḥ || 34 ||

matprasādācca vaḥ sarvānvirāṭanagarē sthitān |
na prajñāsyanti kuravō narā vā tannivāsinaḥ || 35 ||

ityuktvā varadā dēvī yudhiṣṭhiramarindamam |
rakṣāṁ kr̥tvā ca pāṇḍūnāṁ tatraivāntaradhīyata || 36 ||


हम उम्मीद करते हैं की आपको यह स्तोत्रम् ‘श्री दुर्गा स्तोत्रम् लिरिक्स Shri Durga Stotram Lyrics ‘ पसंद आया होगा। इस प्रकार के स्तोत्रम् संग्रह पढ़ने और सुनने के लिए पधारे। इस स्तोत्रम् के बारे में आपके क्या विचार हैं हमें कमेंट करके जरूर बताये।

आध्यात्मिक प्रसंग, लिरिक्स भजन, लिरिक्स आरतिया, व्रत और त्योहारों की कथाएँ, भगवान की स्तुति, लिरिक्स स्त्रोतम, पौराणिक कथाएँ, लोक कथाएँ आदि पढ़ने और सुनने के लिए HindiKathaBhajan.com पर जरूर पधारे। धन्यवाद

Leave a Comment